The Astrological e-Magazine

72-ND REPUBLIC DAY CELEBRATION

By Prof. RISHABH SHASTRI


 

 

 

 

 

Salutes, Respects & Heart Felt Homage To Our Great Martyres -Their Undying Spirit, Sacrifices, Love and Drives For Our Great Nation That Brings Us Together. Happy Republic Day To AllJay Hind. Vande Mataram.

" মেরে বতন লোগ জরা আঁখো মে ভর লো পানি

যো শহীদ হুয়ে উনকি জরা ইয়াদ করো কুরবানি.............. 

(নীচে পড়ুন তার সংস্কৃত ভার্সন)

मे जनगणराष्ट्रनिवासिनः महतां कुरुत जयघोषम्

शुभदिवसोयं सर्वेषां चारन्तु त्रिवर्णमतुल्यम्

मा विस्मरत सीमान्ते वीरै: परित्यक्ता: प्राणाः

संस्मरणं कुरुत तेषां संस्मरणं कुरुत तेषां ये गृहं पुनरायाताः

ये गृहं पुनरायाताः मे जनगणराष्ट्रनिवासिनः कुरुताश्रुलोचने

भरिते गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

मे जनगणराष्ट्रनिवासिनः कुरुताश्रुलोचने भरिते

गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

मा विस्मरत तानेवं तद् हेतु वदेयं गाथाः

गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

हिमराजो यदाsसीद् रंजित: संकटमय्यासीन्निजता प्राणान्तं

ये युयुधिरे प्राणान्तं ये युयुधिरे दिवङ्गताः निजवपुषा

भूसंगीने धृतभालाः सुप्ताः तेऽमरत्यागिनः

गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

दीपावलिमये देशे तैः मतं होलिपर्व वयम् आस्म स्वीये

गेहे वयम् आस्म स्वीये गेहे ते तिक्ष्यन्ते गुलिकाश्च

हे धन्य युवानोऽस्माकं कृतधन्यावस्था तेषां

गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

केचित् सिखजाटमराठिन: केचित् सिखजाटमराठिन:

को हि गोरखा मद्रासी को हि गोरखा मद्रासी सीमान्ते हता:

सुवीराः सीमान्ते हता: सुवीराः सर्वो हि भारतवासी

यो रक्त पपात् सुशैले रक्तस्तत् हिन्दुस्थानी

गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

कायो रक्तेन तु रंजित धृत्वा बन्दूकास्त्रं ननु

दशाधिकं हतवान् एकः ननु पतितो भुवि अचेतनः

अन्तसमये तु प्रयाणे अन्तसमये तु प्रयाणे ऊचु: सम्प्रति मृतप्रायो ,

सुखिन: भवन्तु प्रियजनाः सुखिन: सन्तु प्रियजनाः

इतः अधुना वयं चलाम: इतः अधुना वयं चलाम:

चाञ्चल्यपूर्णजनास्ते आसन् किं रूपे मानिनः

गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

मा विस्मरत तानेवं तद् हेतु वदेयं गाथाः

गतिवीरां प्राप्ताः वीरा: स्मरत तद् बलिदानम्

जय हिन्द जय हिन्दोः सुसेना

जय हिन्द जय हिन्दोः सुसेना

जय हिन्द जय हिन्द जय हिन्द

( संस्कृतानुवादप्रस्तुतिः मूलगीतम् - मेरे वतन के लोगों ..... संगीतकार - सी. रामचंद्र गीतकार - प्रदीप गायिका - सुश्री लता मंगेशकर संस्कृतानुवादकः - श्री यज्ञप्रकाश वाजयेयी धन्यवादज्ञापनम् - श्री बुद्धिप्रकाशजांगिडः संस्कृतानुगायकः - राजेश उपाध्यायः Special Thanks for Karaoke - Shri Snehendu Chakraborty)

Dedicated -- With Great Love, Respect and Honour To Our Great & Brave Soldiers,

Martyrs and Freedom Fighters

Thanks For Reading This Article